|| ॐ गं ग्लौं गणपतये विघ्नविनाशने स्वाहा  ||

श्री सिद्धिविनायक स्तोत्रम्

श्री सिद्धिविनायक स्तोत्रम् विघ्नेश विघ्नचयखण्डननामधेयश्रीशंकरात्मज सुराधिपवन्द्यपाद ।दुर्गामहाव्रतफलाखिलमंगलात्मन्विघ्नं ममापहर सिद्धिविनायक त्वम् ॥1॥ सत्पद्मरागमणिवर्णशरीरकान्ति:श्रीसिद्धिबुद्धिपरिचर्चितकुंकुमश्री: ।दक्षस्तने वलयितातिमनोज्ञशुण्डोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥2॥ पाशांकुशाब्जपरशूंश्च दधच्चतुर्भि-र्दोर्भिश्च शोणकुसुमस्त्रगुमांगजात: ।सिन्दूरशोभितललाटविधुप्रकाशोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥3॥ कार्येषु विघ्नचयभीतविरंचिमुख्यै:सम्पूजित: सुरवरैरपि मोदकाद्यै: ।सर्वेषु च प्रथममेव सुरेषु पूज्योविघ्नं ममापहर सिद्धिविनायक त्वम् ॥4॥ शीघ्रांचनस्खलनतुंगरवोर्ध्वकण्ठ-स्थूलेन्दुरुद्रगणहासितदेवसंघ: ।शूर्पश्रुतिश्च पृथुवर्तुलतुंगतुन्दोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥5॥ यज्ञोपवीतपदलम्भितनागराजोमासादिपुण्यददृशीकृतऋक्षराज: ।भक्ताभयप्रद दयालय विघ्नराजविघ्नं ममापहर सिद्धिविनायक त्वम् ॥6॥ सद्रत्नसारततिराजितसत्किरीट:कौसुम्भचारुवसनद्वय ऊर्जितश्री:।सर्वत्र मंगलकरस्मरणप्रतापोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥7॥ देवान्तकाद्यसुरभीतसुरार्तिहर्ताविज्ञानबोधनवरेण तमोsपहर्ता ।आनन्दितत्रिभुवनेश कुमारबन्धोविघ्नं ममापहर सिद्धिविनायक त्वम् ॥8॥

महालक्ष्मि अष्टकम् :

महालक्ष्मि अष्टकम् : नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥१॥ नमस्ते गरुडारूढे कोलासुरभयंकरि ।सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥२॥ सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तुते ॥३॥ सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि ।मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥४॥ आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि ।योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते ॥५॥ स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे ।महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥७॥ श्वेताम्बरधरे देवि नानालङ्कारभूषिते ।जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तुते ॥८॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः ।सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥ एककाले पठेन्नित्यं महापापविनाशनम् ।द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥१०॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥

NAVGRAHA STOTRAM

NAVGRAHA STOTRAM जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५॥ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥ पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥ इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥ नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् । ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥ ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः । ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥ ॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

आदित्य हृदय स्तोत्र.

आदित्य हृदय स्तोत्र. ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्। रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्॥ 01 . दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्। उपागम्याब्रवीद्राममगस्त्यो भगवान् ऋषिः॥ 02. राम राम महाबाहो शृणु गुह्यं सनातनम्। येन सर्वानरीन् वत्स समरे विजयिष्यसि॥ 03. आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्। जयावहं जपेन्नित्यम् अक्षय्यं परमं शिवम्॥ 04 सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम्। चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥ 05. रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्। पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥ 06 सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः। एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥ 07. एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः। महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ 08. पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः। वायुर्वह्निः प्रजाप्राण ऋतुकर्ता प्रभाकरः॥ 09 आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्। सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः॥ 10 हरिदश्वः सहस्रार्चि: सप्तसप्ति-मरीचिमान। तिमिरोन्मन्थन: शम्भुस्त्वष्टा मार्ताण्ड अंशुमान॥ 11. हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः। अग्निगर्भोsदिते: पुत्रः शंखः शिशिरनाशान:॥ 12. व्योम नाथस्तमोभेदी ऋग्य जुस्सामपारगः। धनवृष्टिरपाम मित्रो विंध्यवीथिप्लवंगम:॥ 13. आतपी मंडली मृत्युः पिंगलः सर्वतापनः। कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भव:॥ 14. नक्षत्रग्रहताराणा-मधिपो विश्वभावनः। तेजसामपि तेजस्वी द्वादशात्मन्नमोस्तुते॥ 15 नमः पूर्वाय गिरये पश्चिमायाद्रए नमः। ज्योतिर्गणानां पतये दिनाधिपतये नमः॥ 16. जयाय जयभद्राय हर्यश्वाए नमो नमः। नमो नमः सहस्रांशो आदित्याय नमो नमः॥ 17. नम उग्राय वीराय सारंगाय नमो नमः। नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः॥ 18. ब्रह्मेशानाच्युतेषाय सूर्यायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥ 19. तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने। कृतघ्नघ्नाय देवाय ज्योतिषाम् पतये नमः॥ 20. तप्तचामिकराभाय वह्नये विश्वकर्मणे। नमस्तमोsभिनिघ्नाये रुचये लोकसाक्षिणे॥ 21. नाशयत्येष वै भूतम तदेव सृजति प्रभुः। पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ 22. एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष एवाग्निहोत्रम् च फलं चैवाग्निहोत्रिणाम॥ 23 वेदाश्च क्रतवश्चैव क्रतुनाम फलमेव च। यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः॥ 24. एन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन पुरुष: […]

कालभैरवअष्टकम्

कालभैरव अष्टकम् देवराज सेव्यमान पावनाङ्घ्रि पङ्कजंव्यालयज्ञ सूत्रमिन्दु शेखरं कृपाकरम् ।नारदादि योगिबृन्द वन्दितं दिगम्बरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 1 ॥ भानुकोटि भास्वरं भवब्धितारकं परंनीलकण्ठ मीप्सितार्ध दायकं त्रिलोचनम् ।कालकाल मम्बुजाक्ष मस्तशून्य मक्षरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 2 ॥ शूलटङ्क पाशदण्ड पाणिमादि कारणंश्यामकाय मादिदेव मक्षरं निरामयम् ।भीमविक्रमं प्रभुं विचित्र ताण्डव प्रियंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 3 ॥ भुक्ति मुक्ति दायकं प्रशस्तचारु विग्रहंभक्तवत्सलं स्थितं समस्तलोक विग्रहम् ।निक्वणन्-मनोज्ञ हेम किङ्किणी लसत्कटिंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 4 ॥ धर्मसेतु पालकं त्वधर्ममार्ग नाशकंकर्मपाश मोचकं सुशर्म दायकं विभुम् ।स्वर्णवर्ण केशपाश शोभिताङ्ग निर्मलंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 5 ॥ रत्न पादुका प्रभाभिराम पादयुग्मकंनित्य मद्वितीय मिष्ट दैवतं निरञ्जनम् ।मृत्युदर्प नाशनं करालदंष्ट्र भूषणंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 6 ॥ अट्टहास भिन्न पद्मजाण्डकोश सन्ततिंदृष्टिपात नष्टपाप जालमुग्र शासनम् ।अष्टसिद्धि दायकं कपालमालिका धरंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 7 ॥ भूतसङ्घ नायकं विशालकीर्ति दायकंकाशिवासि लोक पुण्यपाप शोधकं विभुम् ।नीतिमार्ग कोविदं पुरातनं जगत्पतिंकाशिकापुराधिनाथ कालभैरवं भजे ॥ 8 ॥ कालभैरवाष्टकं पठन्ति ये मनोहरंज्ञानमुक्ति साधकं विचित्र पुण्य वर्धनम् ।शोकमोह लोभदैन्य कोपताप नाशनंते प्रयान्ति कालभैरवाङ्घ्रि सन्निधिं ध्रुवम् ॥ 9 ॥ ॥ इति श्रीमच्छङ्कराचार्यविरचितं कालभैरवाष्टकं संपूर्णम् ॥

Powerful Mantras for Overcoming Obstacles, Spiritual Growth, and Success

Powerful Mantras for Overcoming Obstacles, Spiritual Growth, and Success Mantras hold immense power to transform our lives by clearing obstacles, fostering spiritual growth, and instilling inner confidence. Below is a list of potent mantras, their meanings, and their specific benefits. Reciting these mantras with devotion and focus can bring profound changes to your mental, physical, […]

Yantras and Symbols

Yantras and Symbols Aum, the sacred sound, holds profound spiritual significance. Representing the trinity of creation, preservation, and transformation—A symbolizes Brahma, U symbolizes Vishnu, and M symbolizes Mahesh (Shiva). Aum is a powerful and universal mantra, deeply revered in Hinduism and often prefixed to other mantras to amplify their spiritual potency. Yogis and spiritual practitioners meditate on Aum, […]

The Significance of Gemstones in Astrology

The Significance of Gemstones in Astrology In astrology, gemstones are considered one of the most effective remedies for enhancing planetary energies and achieving balance in life. Each gemstone is associated with a specific planet (graha), and wearing the correct stone can strengthen its influence, attracting prosperity, protection, and personal growth. Both precious and semi-precious stones […]

COURT CASES AND LITIGATION

COURT CASES AND LITIGATION Court cases and legal battles have become commonplace in today’s world, especially in countries like India, where the judicial process can often be lengthy and expensive. The process can sometimes be so prolonged that individuals who initiated the case may not live to see its resolution. To avoid such complications, many […]

Sri Yantra – Wheel of Fortune

Sri Yantra – Wheel of Fortune Namaste. I am delighted to share with you the profound significance of the Wheel of Fortune andthe divine instrument, Shree Laxmi Yantra, in the realm of Vedic astrology and spirituality. In astrology, we believe that our lives are influenced by celestial forces and energies, and the Wheelof Fortune, also known as […]